Current view: Date Posted (default)
Yamop

सत्यं

AI Summary Generated 1 month, 3 weeks ago • deepseek-chat

सत्यस्य स्वरूपम् — तत्त्वचिन्तनम्

सत्यं किम्? इत्येतद् प्रश्नः मानवस्य बुद्धिविज्ञानस्य मूलप्रश्नेषु अन्यतमः अस्ति। युगान्तरात् युगान्तरं पर्यन्तं ऋषयः, दर्शनाकारा: च सत्यम् अधिकृत्य विमर्शं कृतवन्तः। तत्त्वार्थनिर्णये एव दर्शनशास्त्रस्य प्रारम्भः भवति।

सत्यस्य परिभाषा

यत् अभ्युपगतम् अस्ति, यत् स्वस्वरूपे स्थितम् अस्ति, तत् एव सत्यम् इति सामान्यतया उच्यते। "सत्यमेव जयते" इति मन्त्रः महाभारतादौ दृष्टः, यः भारतीयदर्शनानां मूलाधारं प्रकाशयति। सत्यं न केवलं वाचिकं वचनं, अपितु आचरणम् अपि भवति।

विवेचनम् — दृष्टिकोणभेदात् सत्यं

नैव सर्वे जनाः तद् एकं सत्यं पश्यन्ति। विभिन्नदर्शनेषु विभिन्नं सत्यस्वरूपं निर्दिष्टम् अस्ति:

अद्वैतवेदान्ते — ब्रह्म सत्यम्, जगन्मिथ्या, जीवो ब्रह्मैव नापरः। अत्र सत्यं निरुपाधिकं, निराकारं, निर्विशेषं ब्रह्म एव।

बौद्धदर्शने — क्षणिकत्वं सर्वस्य वस्तुनः, सर्वं शून्यम्। अत्र सत्यं अनित्यतायाः स्वीकृत्य दृश्यते।

जैनदर्शने — अनेकान्तवादः प्रतिपाद्यते। वस्तुनि बहुधा दृष्टिकोणाः सन्ति; तस्मात् 'स्यात्' इत्यादि प्रयोगः क्रियते। अत्र सत्यं सापेक्षम् अस्ति।

नैतिकदृष्ट्या सत्यं

सत्यं धर्मस्य आधारः। महात्मा गान्धिः 'सत्याग्रह' इत्यनेन असत्यस्य विरुद्धे स्वतन्त्रतायाः साधनं कृतवान्। सत्यं नैतिकबलस्य प्रतीकं भवति।

उपसंहारः

सत्यं केवलं एकः तत्त्वविचारः न, अपि तु जीवनस्य पथदर्शिका अपि। यदा मानवः स्वधर्मे, स्वकर्मणि च सत्येन स्थाप्यते, तदा एव सः आत्मनं ब्रह्मणं च अनुभवति। अतो हि, सततं सत्यं चिन्तनीयं, पालनीयं च।

 

 

Comment

No comments yet.

No upvoted posts yet.